B 326-28 Keśavīyavarṣaphalapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/28
Title: Keśavīyavarṣaphalapaddhati
Dimensions: 22.3 x 10.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7398
Remarks:


Reel No. B 326-28

Inventory No.: 33547

Title Keśavīyavarṣaphalapaddhati

Author Keśava

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.3 x 10.2cm

Folios 6

Lines per Folio 7–9

Foliation figures in the lower right hand margins of verso

Place of Deposit NAK

Accession No. 5/7398

Manuscript Features

Excerpts

Beginning

|| śrīgaṇādhipataye namaḥ ||

yatas tājikoktaṃ phalaṃ hāyanotthaṃ

kramānnoktam anyair yato durga(2)maṃ tat ||

kramād vacmi tat paddhatiṃ prasphuṭoktyā

gaṇeśaṃ namaskṛtya bāl[[ā]]vabodham || 1 |

jñātvā (3) janma khagodayān pratisamaṃ janmārkatulyo ravir

yatrāhnyabda mukhaṃ bhaved gatasamā śailābhra(4)di[[ghnā]]1007 hṛtāḥ

khābhau bhai 800 rjani vāsarādi sahitā sraṣṭā nagais 7 tad dine-

ṣṭādi(5)ṣāvayave sphuṭotra janijo māsaḥ kvacid bhrū na yuk || 2 || (!) (fol. 1v1–5)

End

yad varṣetibaloṣṭapoṣṭatanupaḥ kheṭāś ca śas te thihā

tad varṣaṃ śu(4)bham anyathā ⟪tu⟫ tvaśubhadaṃ miśreṇa misraṃ vadet ||

etad bhāvabalātivistṛtapha(5)laṃ syāt tājikoktaṃ tu yat

kheṭānāṃ svadaśāsu tadbalavaśād evaṃ phalaṃ vārṣI(6)kaṃ || 25 ||

iti varṣaphalasya paddhatiṃ

hy amṛteśāṃghriyugaprasādataḥ ||

bahuśiṣya(7)janapravodhinīm

akarod vipravariṣṭhakeśavaḥ || 26 ||(fol. 6r3–7)

Colophon

iti keśavī samāptā || || (fol. 6r7)

Microfilm Details

Reel No. B 326/28

Date of Filming 20-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 11-09-2004

Bibliography