B 326-28 Keśavīyavarṣaphalapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/28
Title: Keśavīyavarṣaphalapaddhati
Dimensions: 22.3 x 10.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7398
Remarks:
Reel No. B 326-28
Inventory No.: 33547
Title Keśavīyavarṣaphalapaddhati
Author Keśava
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.3 x 10.2cm
Folios 6
Lines per Folio 7–9
Foliation figures in the lower right hand margins of verso
Place of Deposit NAK
Accession No. 5/7398
Manuscript Features
Excerpts
Beginning
|| śrīgaṇādhipataye namaḥ ||
yatas tājikoktaṃ phalaṃ hāyanotthaṃ
kramānnoktam anyair yato durga(2)maṃ tat ||
kramād vacmi tat paddhatiṃ prasphuṭoktyā
gaṇeśaṃ namaskṛtya bāl[[ā]]vabodham || 1 |
jñātvā (3) janma khagodayān pratisamaṃ janmārkatulyo ravir
yatrāhnyabda mukhaṃ bhaved gatasamā śailābhra(4)di[[ghnā]]1007 hṛtāḥ
khābhau bhai 800 rjani vāsarādi sahitā sraṣṭā nagais 7 tad dine-
ṣṭādi(5)ṣāvayave sphuṭotra janijo māsaḥ kvacid bhrū na yuk || 2 || (!) (fol. 1v1–5)
End
yad varṣetibaloṣṭapoṣṭatanupaḥ kheṭāś ca śas te thihā
tad varṣaṃ śu(4)bham anyathā ⟪tu⟫ tvaśubhadaṃ miśreṇa misraṃ vadet ||
etad bhāvabalātivistṛtapha(5)laṃ syāt tājikoktaṃ tu yat
kheṭānāṃ svadaśāsu tadbalavaśād evaṃ phalaṃ vārṣI(6)kaṃ || 25 ||
iti varṣaphalasya paddhatiṃ
hy amṛteśāṃghriyugaprasādataḥ ||
bahuśiṣya(7)janapravodhinīm
akarod vipravariṣṭhakeśavaḥ || 26 ||(fol. 6r3–7)
Colophon
iti keśavī samāptā || || (fol. 6r7)
Microfilm Details
Reel No. B 326/28
Date of Filming 20-07-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 11-09-2004
Bibliography